From:

PreviousNext

Therāpadāna

Bandhujīvakavagga

Nāgapupphiyattheraapadāna

ā€œSuvaccho nāma nāmena,

brāhmaį¹‡o mantapāragÅ«;

Purakkhato sasissehi,

vasate pabbatantare.

Padumuttaro nāma jino,

āhutÄ«naį¹ paį¹­iggaho;

Mamuddharitukāmo so,

āgacchi mama santikaį¹.

Vehāsamhi caį¹…kamati,

dhūpāyati jalate tathā;

Hāsaį¹ mamaį¹ viditvāna,

pakkāmi pācināmukho.

TaƱca acchariyaį¹ disvā,

abbhutaį¹ lomahaį¹sanaį¹;

Nāgapupphaį¹ gahetvāna,

gatamaggamhi okiriį¹.

Satasahassito kappe,

yaį¹ pupphaį¹ okiriį¹ ahaį¹;

Tena cittappasādena,

duggatiį¹ nupapajjahaį¹.

Ekattiį¹se kappasate,

rājā āsi mahāraho;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti.

Nāgapupphiyattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext