From:
TherÄpadÄna
Bandhujīvakavagga
NÄgapupphiyattheraapadÄna
āSuvaccho nÄma nÄmena,
brÄhmaį¹o mantapÄragÅ«;
Purakkhato sasissehi,
vasate pabbatantare.
Padumuttaro nÄma jino,
ÄhutÄ«naį¹ paį¹iggaho;
MamuddharitukÄmo so,
Ägacchi mama santikaį¹.
VehÄsamhi caį¹
kamati,
dhÅ«pÄyati jalate tathÄ;
HÄsaį¹ mamaį¹ viditvÄna,
pakkÄmi pÄcinÄmukho.
TaƱca acchariyaį¹ disvÄ,
abbhutaį¹ lomahaį¹sanaį¹;
NÄgapupphaį¹ gahetvÄna,
gatamaggamhi okiriį¹.
Satasahassito kappe,
yaį¹ pupphaį¹ okiriį¹ ahaį¹;
Tena cittappasÄdena,
duggatiį¹ nupapajjahaį¹.
Ekattiį¹se kappasate,
rÄjÄ Äsi mahÄraho;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ nÄgapupphiyo thero imÄ gÄthÄyo abhÄsitthÄti.
NÄgapupphiyattherassÄpadÄnaį¹ aį¹į¹hamaį¹.