From:

PreviousNext

Therāpadāna

Bandhujīvakavagga

Punnāgapupphiyattheraapadāna

ā€œKānanaį¹ vanamogayha,

vasāmi luddako ahaį¹;

Punnāgaį¹ pupphitaį¹ disvā,

buddhaseį¹­į¹­haį¹ anussariį¹.

Taį¹ pupphaį¹ ocinitvāna,

sugandhaį¹ gandhitaį¹ subhaį¹;

ThÅ«paį¹ karitvā puline,

buddhassa abhiropayiį¹.

Dvenavute ito kappe,

yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Ekamhi navute kappe,

eko āsiį¹ tamonudo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā punnāgapupphiyo thero imā gāthāyo abhāsitthāti.

Punnāgapupphiyattherassāpadānaį¹ navamaį¹.
PreviousNext