From:

PreviousNext

Therāpadāna

Supāricariyavagga

5 Kaį¹‡ikārachattiyattheraapadāna

ā€œVessabhÅ« nāma sambuddho,

lokajeį¹­į¹­ho narāsabho;

Divāvihārāya muni,

ogāhayi mahāvanaį¹.

Kaį¹‡ikāraį¹ ocinitvā,

chattaį¹ katvānahaį¹ tadā;

Pupphacchadanaį¹ katvāna,

buddhassa abhiropayiį¹.

Ekattiį¹se ito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Ito vīsatikappamhi,

soį¹‡į¹‡Äbhā aį¹­į¹­ha khattiyā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kaį¹‡ikārachattiyo thero imā gāthāyo abhāsitthāti.

Kaį¹‡ikārachattiyattherassāpadānaį¹ paƱcamaį¹.
PreviousNext