From:
TherÄpadÄna
Kumudavagga
KumudamÄliyattheraapadÄna
āPabbate himavantamhi,
mahÄjÄtassaro ahu;
Tatthajo rakkhaso Äsiį¹,
ghorarūpo mahabbalo.
Kumudaį¹ pupphate tattha,
cakkamattÄni jÄyare;
OcinÄmi ca taį¹ pupphaį¹,
balino samitiį¹ tadÄ.
AtthadassÄ« tu bhagavÄ,
dvipadindo narÄsabho;
Pupphasaį¹
kocitaį¹ disvÄ,
Ägacchi mama santikaį¹.
UpÄgataƱca sambuddhaį¹,
devadevaį¹ narÄsabhaį¹;
SabbaƱca pupphaį¹ paggayha,
buddhassa abhiropayiį¹.
YÄvatÄ himavantantÄ,
parisÄ sÄ tadÄ ahu;
TÄvacchadanasampanno,
agamÄsi tathÄgato.
Aį¹į¹hÄrase kappasate,
yaį¹ pupphamabhiropayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
Ito pannarase kappe,
sattÄhesuį¹ janÄdhipÄ;
SahassarathanÄmÄ te,
cakkavattÄ« mahabbalÄ.
Paį¹isambhidÄ catasso,
vimokkhÄpi ca aį¹į¹hime;
Chaįø·abhiĆ±Ć±Ä sacchikatÄ,
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ kumudamÄliyo thero imÄ gÄthÄyo abhÄsitthÄti.
KumudamÄliyattherassÄpadÄnaį¹ paį¹hamaį¹.