From:

PreviousNext

Therāpadāna

Kumudavagga

Kumudamāliyattheraapadāna

ā€œPabbate himavantamhi,

mahājātassaro ahu;

Tatthajo rakkhaso āsiį¹,

ghorarūpo mahabbalo.

Kumudaį¹ pupphate tattha,

cakkamattāni jāyare;

Ocināmi ca taį¹ pupphaį¹,

balino samitiį¹ tadā.

Atthadassī tu bhagavā,

dvipadindo narāsabho;

Pupphasaį¹…kocitaį¹ disvā,

āgacchi mama santikaį¹.

UpāgataƱca sambuddhaį¹,

devadevaį¹ narāsabhaį¹;

SabbaƱca pupphaį¹ paggayha,

buddhassa abhiropayiį¹.

Yāvatā himavantantā,

parisā sā tadā ahu;

Tāvacchadanasampanno,

agamāsi tathāgato.

Aį¹­į¹­hārase kappasate,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Ito pannarase kappe,

sattāhesuį¹ janādhipā;

Sahassarathanāmā te,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.

Kumudamāliyattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext