From:

PreviousNext

Therāpadāna

Kumudavagga

Tikicchakattheraapadāna

ā€œNagare bandhumatiyā,

vejjo āsiį¹ susikkhito;

Āturānaį¹ sadukkhānaį¹,

mahājanasukhāvaho.

Byādhitaį¹ samaį¹‡aį¹ disvā,

sÄ«lavantaį¹ mahājutiį¹;

Pasannacitto sumano,

bhesajjamadadiį¹ tadā.

Arogo āsi teneva,

samaį¹‡o saį¹vutindriyo;

Asoko nāma nāmena,

upaį¹­į¹­hāko vipassino.

Ekanavutito kappe,

yaį¹ osadhamadāsahaį¹;

Duggatiį¹ nābhijānāmi,

bhesajjassa idaį¹ phalaį¹.

Ito ca aį¹­į¹­hame kappe,

sabbosadhasanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā tikicchako thero imā gāthāyo abhāsitthāti.

Tikicchakattherassāpadānaį¹ navamaį¹.
PreviousNext