From:

PreviousNext

Therāpadāna

Kuį¹­ajapupphiyavagga

Kuį¹­ajapupphiyattheraapadāna

ā€œSuvaį¹‡į¹‡avaį¹‡į¹‡aį¹ sambuddhaį¹,

Sataraį¹siį¹va uggataį¹;

Disaį¹ anuvilokentaį¹,

Gacchantaį¹ anilaƱjase.

Kuį¹­ajaį¹ pupphitaį¹ disvā,

saį¹vitthatasamotthataį¹;

Rukkhato ocinitvāna,

phussassa abhiropayiį¹.

Dvenavute ito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Ito sattarase kappe,

tayo āsuį¹ supupphitā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kuį¹­ajapupphiyo thero imā gāthāyo abhāsitthāti.

Kuį¹­ajapupphiyattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext