From:

PreviousNext

Therāpadāna

Kuį¹­ajapupphiyavagga

Bandhujīvakattheraapadāna

ā€œSiddhattho nāma sambuddho,

sayambhÅ« sabbhi vaį¹‡į¹‡ito;

Samādhiį¹ so samāpanno,

nisīdi pabbatantare.

Jātassare gavesanto,

dakajaį¹ pupphamuttamaį¹;

Bandhujīvakapupphāni,

addasaį¹ samanantaraį¹.

Ubho hatthehi paggayha,

upāgacchiį¹ mahāmuniį¹;

Pasannacitto sumano,

siddhatthassābhiropayiį¹.

Catunnavutito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Ito cātuddase kappe,

eko āsiį¹ janādhipo;

Samuddakappo nāmena,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā bandhujÄ«vako thero imā gāthāyo abhāsitthāti.

BandhujÄ«vakattherassāpadānaį¹ dutiyaį¹.
PreviousNext