From:

PreviousNext

Therāpadāna

Kuį¹­ajapupphiyavagga

3 Koį¹­umbariyattheraapadāna

ā€œKaį¹‡ikāraį¹va jotantaį¹,

nisinnaį¹ pabbatantare;

Appameyyaį¹va udadhiį¹,

vitthataį¹ dharaį¹‡iį¹ yathā.

PÅ«jitaį¹ devasaį¹…ghena,

nisabhājāniyaį¹ yathā;

Haį¹­į¹­ho haį¹­į¹­hena cittena,

upāgacchiį¹ naruttamaį¹.

Sattapupphāni paggayha,

koį¹­umbarasamākulaį¹;

Buddhassa abhiropesiį¹,

sikhino lokabandhuno.

Ekattiį¹se ito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Ito vīsatikappamhi,

mahānelasanāmako;

Eko āsi mahātejo,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā koį¹­umbariyo thero imā gāthāyo abhāsitthāti.

Koį¹­umbariyattherassāpadānaį¹ tatiyaį¹.
PreviousNext