From:
TherÄpadÄna
Kuį¹ajapupphiyavagga
PaƱcahatthiyattheraapadÄna
āTisso nÄmÄsi bhagavÄ,
lokajeį¹į¹ho narÄsabho;
Purakkhato sÄvakehi,
rathiyaį¹ paį¹ipajjatha.
PaƱca uppalahatthÄ ca,
cÄturÄ į¹hapitÄ mayÄ;
Ähutiį¹ dÄtukÄmohaį¹,
paggaį¹hiį¹ vatasiddhiyÄ.
Suvaį¹į¹avaį¹į¹aį¹ sambuddhaį¹,
Gacchantaį¹ antarÄpaį¹e;
Buddharaį¹sÄ«hi phuį¹į¹hosmi,
PÅ«jesiį¹ dvipaduttamaį¹.
Dvenavute ito kappe,
yaį¹ pupphamabhipÅ«jayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
Ito terasakappamhi,
paƱca susabhasammatÄ;
SattaratanasampannÄ,
cakkavattÄ« mahabbalÄ.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ paƱcahatthiyo thero imÄ gÄthÄyo abhÄsitthÄti.
PaƱcahatthiyattherassÄpadÄnaį¹ catutthaį¹.