From:

PreviousNext

Therāpadāna

Kuį¹­ajapupphiyavagga

PaƱcahatthiyattheraapadāna

ā€œTisso nāmāsi bhagavā,

lokajeį¹­į¹­ho narāsabho;

Purakkhato sāvakehi,

rathiyaį¹ paį¹­ipajjatha.

PaƱca uppalahatthā ca,

cāturā į¹­hapitā mayā;

Āhutiį¹ dātukāmohaį¹,

paggaį¹‡hiį¹ vatasiddhiyā.

Suvaį¹‡į¹‡avaį¹‡į¹‡aį¹ sambuddhaį¹,

Gacchantaį¹ antarāpaį¹‡e;

Buddharaį¹sÄ«hi phuį¹­į¹­hosmi,

PÅ«jesiį¹ dvipaduttamaį¹.

Dvenavute ito kappe,

yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Ito terasakappamhi,

paƱca susabhasammatā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā paƱcahatthiyo thero imā gāthāyo abhāsitthāti.

PaƱcahatthiyattherassāpadānaį¹ catutthaį¹.
PreviousNext