From:
TherÄpadÄna
Kuį¹ajapupphiyavagga
EkacintikattheraapadÄna
āYadÄ devo devakÄyÄ,
cavate Äyusaį¹
khayÄ;
Tayo saddÄ niccharanti,
devÄnaį¹ anumodataį¹.
āIto bho sugatiį¹ gaccha,
manussÄnaį¹ sahabyataį¹;
Manussabhūto saddhamme,
labha saddhaį¹ anuttaraį¹.
SÄ te saddhÄ niviį¹į¹hÄssa,
mÅ«lajÄtÄ patiį¹į¹hitÄ;
YÄvajÄ«vaį¹ asaį¹hÄ«rÄ,
saddhamme suppavedite.
KÄyena kusalaį¹ katvÄ,
vÄcÄya kusalaį¹ bahuį¹;
ManasÄ kusalaį¹ katvÄ,
abyÄpajjaį¹ nirÅ«padhiį¹.
Tato opadhikaį¹ puƱƱaį¹,
katvÄ dÄnena taį¹ bahuį¹;
AƱƱepi macce saddhamme,
brahmacariye nivesayaā.
ImÄya anukampÄya,
devÄ devaį¹ yadÄ vidÅ«;
Cavantaį¹ anumodanti,
ehi deva punappunaį¹.
Saį¹vego me tadÄ Äsi,
devasaį¹
ghe samÄgate;
Kaį¹ su nÄma ahaį¹ yoniį¹,
gamissÄmi ito cuto.
Mama saį¹vegamaƱƱÄya,
samaį¹o bhÄvitindriyo;
MamuddharitukÄmo so,
Ägacchi mama santikaį¹.
Sumano nÄma nÄmena,
padumuttarasÄvako;
AtthadhammÄnusÄsitvÄ,
saį¹vejesi mamaį¹ tadÄ.
TassÄhaį¹ vacanaį¹ sutvÄ,
buddhe cittaį¹ pasÄdayiį¹;
Taį¹ dhÄ«raį¹ abhivÄdetvÄ,
tattha kÄlaį¹
kato ahaį¹.
Upapajjiį¹ sa tattheva,
sukkamūlena codito;
KappÄnaį¹ satasahassaį¹,
duggatiį¹ nupapajjahaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ ekacintiko thero imÄ gÄthÄyo abhÄsitthÄti.
EkacintikattherassÄpadÄnaį¹ sattamaį¹.