From:

PreviousNext

Therāpadāna

Kuį¹­ajapupphiyavagga

Ekacintikattheraapadāna

ā€œYadā devo devakāyā,

cavate āyusaį¹…khayā;

Tayo saddā niccharanti,

devānaį¹ anumodataį¹.

ā€˜Ito bho sugatiį¹ gaccha,

manussānaį¹ sahabyataį¹;

Manussabhūto saddhamme,

labha saddhaį¹ anuttaraį¹.

Sā te saddhā niviį¹­į¹­hāssa,

mÅ«lajātā patiį¹­į¹­hitā;

YāvajÄ«vaį¹ asaį¹hÄ«rā,

saddhamme suppavedite.

Kāyena kusalaį¹ katvā,

vācāya kusalaį¹ bahuį¹;

Manasā kusalaį¹ katvā,

abyāpajjaį¹ nirÅ«padhiį¹.

Tato opadhikaį¹ puƱƱaį¹,

katvā dānena taį¹ bahuį¹;

AƱƱepi macce saddhamme,

brahmacariye nivesayaā€™.

Imāya anukampāya,

devā devaį¹ yadā vidÅ«;

Cavantaį¹ anumodanti,

ehi deva punappunaį¹.

Saį¹vego me tadā āsi,

devasaį¹…ghe samāgate;

Kaį¹ su nāma ahaį¹ yoniį¹,

gamissāmi ito cuto.

Mama saį¹vegamaƱƱāya,

samaį¹‡o bhāvitindriyo;

Mamuddharitukāmo so,

āgacchi mama santikaį¹.

Sumano nāma nāmena,

padumuttarasāvako;

Atthadhammānusāsitvā,

saį¹vejesi mamaį¹ tadā.

Tassāhaį¹ vacanaį¹ sutvā,

buddhe cittaį¹ pasādayiį¹;

Taį¹ dhÄ«raį¹ abhivādetvā,

tattha kālaį¹…kato ahaį¹.

Upapajjiį¹ sa tattheva,

sukkamūlena codito;

Kappānaį¹ satasahassaį¹,

duggatiį¹ nupapajjahaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā ekacintiko thero imā gāthāyo abhāsitthāti.

Ekacintikattherassāpadānaį¹ sattamaį¹.
PreviousNext