From:

PreviousNext

Therāpadāna

Kuį¹­ajapupphiyavagga

Tikaį¹‡į¹‡ipupphiyattheraapadāna

ā€œDevabhÅ«to ahaį¹ santo,

accharāhi purakkhato;

Pubbakammaį¹ saritvāna,

buddhaseį¹­į¹­haį¹ anussariį¹.

Tikaį¹‡į¹‡ipupphaį¹ paggayha,

sakaį¹ cittaį¹ pasādayiį¹;

Buddhamhi abhiropesiį¹,

vipassimhi narāsabhe.

Ekanavutito kappe,

yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Tesattatimhito kappe,

caturāsuį¹ ramuttamā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā tikaį¹‡į¹‡ipupphiyo thero imā gāthāyo abhāsitthāti.

Tikaį¹‡į¹‡ipupphiyattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext