From:
TherÄpadÄna
Kuį¹ajapupphiyavagga
Tivaį¹į¹ipupphiyattheraapadÄna
āAbhibhÅ«taį¹ panijjhanti,
Sabbe saį¹
gamma te mamaį¹;
Tesaį¹ nijjhÄyamÄnÄnaį¹,
Pariįø·Äho ajÄyatha.
Sunando nÄma nÄmena,
buddhassa sÄvako tadÄ;
Dhammadassissa munino,
Ägacchi mama santikaį¹.
Ye me baddhacarÄ Äsuį¹,
te me pupphaį¹ aduį¹ tadÄ;
TÄhaį¹ pupphaį¹ gahetvÄna,
sÄvake abhiropayiį¹.
Sohaį¹ kÄlaį¹
kato tattha,
punÄpi upapajjahaį¹;
Aį¹į¹hÄrase kappasate,
vinipÄtaį¹ na gacchahaį¹.
Teraseto kappasate,
aį¹į¹hÄsuį¹ dhÅ«maketuno;
SattaratanasampannÄ,
cakkavattÄ« mahabbalÄ.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ tivaį¹į¹ipupphiyo thero imÄ gÄthÄyo abhÄsitthÄti.
Tivaį¹į¹ipupphiyattherassÄpadÄnaį¹ dasamaį¹.
Kuį¹ajapupphiyavaggo ekÅ«navÄ«satimo.
TassuddÄnaį¹
Kuį¹ajo bandhujÄ«vÄ« ca,
koį¹umbarikahatthiyo;
Isimuggo ca bodhi ca,
ekacintÄ« tikaį¹į¹iko;
EkacÄrÄ« tivaį¹į¹i ca,
gÄthÄ dvÄsaį¹į¹hi kittitÄti.