From:

PreviousNext

Therāpadāna

Kuį¹­ajapupphiyavagga

Tivaį¹‡į¹­ipupphiyattheraapadāna

ā€œAbhibhÅ«taį¹ panijjhanti,

Sabbe saį¹…gamma te mamaį¹;

Tesaį¹ nijjhāyamānānaį¹,

Pariįø·Äho ajāyatha.

Sunando nāma nāmena,

buddhassa sāvako tadā;

Dhammadassissa munino,

āgacchi mama santikaį¹.

Ye me baddhacarā āsuį¹,

te me pupphaį¹ aduį¹ tadā;

Tāhaį¹ pupphaį¹ gahetvāna,

sāvake abhiropayiį¹.

Sohaį¹ kālaį¹…kato tattha,

punāpi upapajjahaį¹;

Aį¹­į¹­hārase kappasate,

vinipātaį¹ na gacchahaį¹.

Teraseto kappasate,

aį¹­į¹­hāsuį¹ dhÅ«maketuno;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā tivaį¹‡į¹­ipupphiyo thero imā gāthāyo abhāsitthāti.

Tivaį¹‡į¹­ipupphiyattherassāpadānaį¹ dasamaį¹.

Kuį¹­ajapupphiyavaggo ekÅ«navÄ«satimo.

Tassuddānaį¹

Kuį¹­ajo bandhujÄ«vÄ« ca,

koį¹­umbarikahatthiyo;

Isimuggo ca bodhi ca,

ekacintÄ« tikaį¹‡į¹‡iko;

EkacārÄ« tivaį¹‡į¹­i ca,

gāthā dvāsaį¹­į¹­hi kittitāti.
PreviousNext