From:

PreviousNext

Therāpadāna

Tamālapupphiyavagga

2 Tiį¹‡asanthārakattheraapadāna

ā€œYaį¹ dāyavāsiko isi,

tiį¹‡aį¹ lāyati satthuno;

Sabbe padakkhiį¹‡Ävaį¹­į¹­Ä,

pathabyā nipatiį¹su te.

Tamahaį¹ tiį¹‡amādāya,

santhariį¹ dharaį¹‡uttame;

TÄ«į¹‡eva tālapattāni,

āharitvānahaį¹ tadā.

Tiį¹‡ena chadanaį¹ katvā,

siddhatthassa adāsahaį¹;

Sattāhaį¹ dhārayuį¹ tassa,

devamānusasatthuno.

Catunnavutito kappe,

yaį¹ tiį¹‡aį¹ adadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

tiį¹‡adānassidaį¹ phalaį¹.

PaƱcasaį¹­į¹­himhito kappe,

cattārosuį¹ mahaddhanā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā tiį¹‡asanthārako thero imā gāthāyo abhāsitthāti.

Tiį¹‡asanthārakattherassāpadānaį¹ dutiyaį¹.
PreviousNext