From:

PreviousNext

Therāpadāna

Tamālapupphiyavagga

Aį¹…kolakattheraapadāna

ā€œAį¹…kolaį¹ pupphitaį¹ disvā,

mālāvaraį¹ sakosakaį¹;

Ocinitvāna taį¹ pupphaį¹,

agamaį¹ buddhasantikaį¹.

Siddhattho tamhi samaye,

patilīno mahāmuni;

Muhuttaį¹ paį¹­imānetvā,

guhāyaį¹ pupphamokiriį¹.

Catunnavutito kappe,

Yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

Pupphadānassidaį¹ phalaį¹.

Chattiį¹samhi ito kappe,

āseko devagajjito;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā aį¹…kolako thero imā gāthāyo abhāsitthāti.

Aį¹…kolakattherassāpadānaį¹ paƱcamaį¹.
PreviousNext