From:

PreviousNext

Therāpadāna

Tamālapupphiyavagga

Kisalayapūjakattheraapadāna

ā€œNagare dvāravatiyā,

mālāvaccho mamaį¹ ahu;

Udapāno ca tattheva,

pādapānaį¹ virohano.

Sabalena upatthaddho,

siddhattho aparājito;

Mamānukampamāno so,

gacchate anilaƱjase.

AƱƱaį¹ kiƱci na passāmi,

pÅ«jāyoggaį¹ mahesino;

Asokaį¹ pallavaį¹ disvā,

ākāse ukkhipiį¹ ahaį¹.

Buddhassa te kisalayā,

gacchato yanti pacchato;

Tāhaį¹ disvāna saį¹vijiį¹,

aho buddhassuįø·Äratā.

Catunnavutito kappe,

pallavaį¹ abhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Sattatiį¹se ito kappe,

eko ekissaro ahu;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kisalayapÅ«jako thero imā gāthāyo abhāsitthāti.

KisalayapÅ«jakattherassāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext