From:
TherÄpadÄna
TamÄlapupphiyavagga
KisalayapÅ«jakattheraapadÄna
āNagare dvÄravatiyÄ,
mÄlÄvaccho mamaį¹ ahu;
UdapÄno ca tattheva,
pÄdapÄnaį¹ virohano.
Sabalena upatthaddho,
siddhattho aparÄjito;
MamÄnukampamÄno so,
gacchate anilaƱjase.
AƱƱaį¹ kiƱci na passÄmi,
pÅ«jÄyoggaį¹ mahesino;
Asokaį¹ pallavaį¹ disvÄ,
ÄkÄse ukkhipiį¹ ahaį¹.
Buddhassa te kisalayÄ,
gacchato yanti pacchato;
TÄhaį¹ disvÄna saį¹vijiį¹,
aho buddhassuįø·ÄratÄ.
Catunnavutito kappe,
pallavaį¹ abhiropayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
Sattatiį¹se ito kappe,
eko ekissaro ahu;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ kisalayapÅ«jako thero imÄ gÄthÄyo abhÄsitthÄti.
KisalayapÅ«jakattherassÄpadÄnaį¹ chaį¹į¹haį¹.