From:

PreviousNext

Therāpadāna

Tamālapupphiyavagga

Tindukadāyakattheraapadāna

ā€œGiriduggacaro āsiį¹,

makkaį¹­o thāmavegiko;

Phalinaį¹ tindukaį¹ disvā,

buddhaseį¹­į¹­haį¹ anussariį¹.

Nikkhamitvā katipāhaį¹,

viciniį¹ lokanāyakaį¹;

Pasannacitto sumano,

siddhatthaį¹ tibhavantaguį¹.

Mama saį¹…kappamaƱƱāya,

satthā loke anuttaro;

KhÄ«į¹‡Äsavasahassehi,

āgacchi mama santikaį¹.

Pāmojjaį¹ janayitvāna,

phalahattho upāgamiį¹;

Paį¹­iggahesi bhagavā,

sabbaĆ±Ć±Å« vadataį¹ varo.

Catunnavutito kappe,

yaį¹ phalaį¹ adadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

phaladānassidaį¹ phalaį¹.

SattapaƱƱāsakappamhi,

upanandasanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā tindukadāyako thero imā gāthāyo abhāsitthāti.

Tindukadāyakattherassāpadānaį¹ sattamaį¹.
PreviousNext