From:

PreviousNext

Therāpadāna

Tamālapupphiyavagga

10 Yūthikapupphiyattheraapadāna

ā€œPadumuttaro nāma jino,

āhutÄ«naį¹ paį¹­iggaho;

Pavanā nikkhamitvāna,

vihāraį¹ yāti cakkhumā.

Ubho hatthehi paggayha,

yÅ«thikaį¹ pupphamuttamaį¹;

Buddhassa abhiropayiį¹,

mettacittassa tādino.

Tena cittappasādena,

anubhotvāna sampadā;

Kappānaį¹ satasahassaį¹,

duggatiį¹ nupapajjahaį¹.

Ito paƱƱāsakappesu,

eko āsiį¹ janādhipo;

Samittanandano nāma,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā yÅ«thikapupphiyo thero imā gāthāyo abhāsitthāti.

YÅ«thikapupphiyattherassāpadānaį¹ dasamaį¹.

Tamālapupphiyavaggo vīsatimo.

Tassuddānaį¹

Tamālatiį¹‡asanthāro,

khaį¹‡įøaphulli asokiyo;

Aį¹…kolakÄ« kisalayo,

tinduko nelapupphiyo;

Kiį¹…kaį¹‡iko yÅ«thiko ca,

gāthā paƱƱāsa aį¹­į¹­ha cāti.

Atha vagguddānaį¹

Bhikkhādāyī parivāro,

sereyyo sobhito tathā;

ChattaƱca bandhujīvī ca,

supāricariyopi ca.

Kumudo kuį¹­ajo ceva,

tamāli dasamo kato;

Chasatāni ca gāthāni,

chasaį¹­į¹­hi ca tatuttari.

Bhikkhāvaggadasakaį¹.

Dutiyasatakaį¹ samattaį¹.
PreviousNext