From:

PreviousNext

Therāpadāna

Kaį¹‡ikārapupphiyavagga

Kaį¹‡ikārapupphiyattheraapadāna

ā€œKaį¹‡ikāraį¹ pupphitaį¹ disvā,

ocinitvānahaį¹ tadā;

Tissassa abhiropesiį¹,

oghatiį¹‡į¹‡assa tādino.

Dvenavute ito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

PaƱcattiį¹se ito kappe,

aruį¹‡apāį¹‡Ä«ti vissuto;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kaį¹‡ikārapupphiyo thero imā gāthāyo abhāsitthāti.

Kaį¹‡ikārapupphiyattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext