From:

PreviousNext

Therāpadāna

Kaį¹‡ikārapupphiyavagga

Taraį¹‡iyattheraapadāna

ā€œAtthadassÄ« tu bhagavā,

dvipadindo narāsabho;

Purakkhato sāvakehi,

gaį¹…gātÄ«ramupāgami.

Samatitti kākapeyyā,

gaį¹…gā āsi duruttarā;

Uttārayiį¹ bhikkhusaį¹…ghaį¹,

buddhaƱca dvipaduttamaį¹.

Aį¹­į¹­hārase kappasate,

yaį¹ kammamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

taraį¹‡Äya idaį¹ phalaį¹.

Teraseto kappasate,

paƱca sabbobhavā ahuį¹;

Sattaratanasampannā,

cakkavattī mahabbalā.

Pacchime ca bhave asmiį¹,

jātohaį¹ brāhmaį¹‡e kule;

Saddhiį¹ tÄ«hi sahāyehi,

pabbajiį¹ satthu sāsane.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā taraį¹‡iyo thero imā gāthāyo abhāsitthāti.

Taraį¹‡iyattherassāpadānaį¹ catutthaį¹.
PreviousNext