From:

PreviousNext

Therāpadāna

Kaį¹‡ikārapupphiyavagga

Udakadāyakattheraapadāna

ā€œBhuƱjantaį¹ samaį¹‡aį¹ disvā,

vippasannamanāvilaį¹;

Ghaį¹­enodakamādāya,

siddhatthassa adāsahaį¹.

Nimmalo homahaį¹ ajja,

vimalo khÄ«į¹‡asaį¹sayo;

Bhave nibbattamānamhi,

phalaį¹ nibbattate mama.

Catunnavutito kappe,

udakaį¹ yamadāsahaį¹;

Duggatiį¹ nābhijānāmi,

dakadānassidaį¹ phalaį¹.

Ekasaį¹­į¹­himhito kappe,

ekova vimalo ahu;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā udakadāyako thero imā gāthāyo abhāsitthāti.

Udakadāyakattherassāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext