From:

PreviousNext

Therāpadāna

Hatthivagga

Raį¹sisaƱƱakattheraapadāna

ā€œUdentaį¹ sataraį¹siį¹va,

pÄ«taraį¹siį¹va bhāį¹‡umaį¹;

ByagghÅ«sabhaį¹va pavaraį¹,

sujātaį¹ pabbatantare.

Buddhassa ānubhāvo so,

jalate pabbatantare;

Raį¹se cittaį¹ pasādetvā,

kappaį¹ saggamhi modahaį¹.

Avasesesu kappesu,

kusalaį¹ caritaį¹ mayā;

Tena cittappasādena,

buddhānussatiyāpi ca.

Tiį¹sakappasahasseto,

yaį¹ saƱƱamalabhiį¹ tadā;

Duggatiį¹ nābhijānāmi,

buddhasaƱƱāyidaį¹ phalaį¹.

SattapaƱƱāsakappamhi,

eko āsiį¹ janādhipo;

Sujāto nāma nāmena,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā raį¹sisaƱƱako thero imā gāthāyo abhāsitthāti.

Raį¹sisaƱƱakattherassāpadānaį¹ paƱcamaį¹.
PreviousNext