From:

PreviousNext

Therāpadāna

Hatthivagga

AkkantasaƱƱakattheraapadāna

ā€œKusāį¹­akaį¹ gahetvāna,

upajjhāyassahaį¹ pure;

MantaƱca anusikkhāmi,

ganthādosassa pattiyā.

Addasaį¹ virajaį¹ buddhaį¹,

ĀhutÄ«naį¹ paį¹­iggahaį¹;

Usabhaį¹ pavaraį¹ aggaį¹,

Tissaį¹ buddhaį¹ gaį¹‡uttamaį¹.

Kusāį¹­akaį¹ pattharitaį¹,

akkamantaį¹ naruttamaį¹;

Samuggataį¹ mahāvÄ«raį¹,

lokajeį¹­į¹­haį¹ narāsabhaį¹.

Disvā taį¹ lokapajjotaį¹,

vimalaį¹ candasannibhaį¹;

Avandiį¹ satthuno pāde,

vippasannena cetasā.

Catunnavutito kappe,

yaį¹ adāsiį¹ kusāį¹­akaį¹;

Duggatiį¹ nābhijānāmi,

kusāį¹­akassidaį¹ phalaį¹.

Sattatiį¹se ito kappe,

eko āsiį¹ janādhipo;

Sunando nāma nāmena,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā akkantasaƱƱako thero imā gāthāyo abhāsitthāti.

AkkantasaƱƱakattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext