From:

PreviousNext

Therāpadāna

Hatthivagga

Sappidāyakattheraapadāna

ā€œNisinno pāsādavare,

nārÄ«gaį¹‡apurakkhato;

Byādhitaį¹ samaį¹‡aį¹ disvā,

abhināmesahaį¹ gharaį¹.

Upaviį¹­į¹­haį¹ mahāvÄ«raį¹,

devadevaį¹ narāsabhaį¹;

Sappitelaį¹ mayā dinnaį¹,

siddhatthassa mahesino.

Passaddhadarathaį¹ disvā,

vippasannamukhindriyaį¹;

Vanditvā satthuno pāde,

anusaį¹sāvayiį¹ pure.

Disvā maį¹ suppasannattaį¹,

iddhiyā pāramiį¹…gato;

Nabhaį¹ abbhuggamÄ« dhÄ«ro,

haį¹sarājāva ambare.

Catunnavutito kappe,

yaį¹ dānamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

sappitelassidaį¹ phalaį¹.

Ito sattarase kappe,

jutideva sanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti.

Sappidāyakattherassāpadānaį¹ navamaį¹.
PreviousNext