From:
TherÄpadÄna
Hatthivagga
PÄpanivÄriyattheraapadÄna
āPiyadassissa bhagavato,
caį¹
kamaį¹ sodhitaį¹ mayÄ;
Naįø·akehi paį¹icchannaį¹,
vÄtÄtapanivÄraį¹aį¹.
PÄpaį¹ vivajjanatthÄya,
kusalassupasampadÄ;
KilesÄnaį¹ pahÄnÄya,
padahiį¹ satthu sÄsane.
Ito ekÄdase kappe,
aggidevoti vissuto;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ pÄpanivÄriyo thero imÄ gÄthÄyo abhÄsitthÄti.
PÄpanivÄriyattherassÄpadÄnaį¹ dasamaį¹.
Hatthivaggo bÄvÄ«satimo.
TassuddÄnaį¹
Hatthi pÄnadhi saccaƱca,
ekasaƱƱi ca raį¹siko;
Sandhito tÄlavaį¹į¹aƱca,
tathÄ akkantasaƱƱako;
Sappi pÄpanivÄrÄ« ca,
catuppaƱƱÄsa gÄthakÄti.