From:

PreviousNext

Therāpadāna

Hatthivagga

Pāpanivāriyattheraapadāna

ā€œPiyadassissa bhagavato,

caį¹…kamaį¹ sodhitaį¹ mayā;

Naįø·akehi paį¹­icchannaį¹,

vātātapanivāraį¹‡aį¹.

Pāpaį¹ vivajjanatthāya,

kusalassupasampadā;

Kilesānaį¹ pahānāya,

padahiį¹ satthu sāsane.

Ito ekādase kappe,

aggidevoti vissuto;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā pāpanivāriyo thero imā gāthāyo abhāsitthāti.

Pāpanivāriyattherassāpadānaį¹ dasamaį¹.

Hatthivaggo bāvīsatimo.

Tassuddānaį¹

Hatthi pānadhi saccaƱca,

ekasaƱƱi ca raį¹siko;

Sandhito tālavaį¹‡į¹­aƱca,

tathā akkantasaƱƱako;

Sappi pāpanivārī ca,

catuppaƱƱāsa gāthakāti.
PreviousNext