From:

PreviousNext

Therāpadāna

Ālambaį¹‡adāyakavagga

1 Ālambaį¹‡adāyakattheraapadāna

ā€œAtthadassissa bhagavato,

lokajeį¹­į¹­hassa tādino;

Ālambaį¹‡aį¹ mayā dinnaį¹,

dvipadindassa tādino.

Dharaį¹‡iį¹ paį¹­ipajjāmi,

vipulaį¹ sāgarapparaį¹;

Pāį¹‡esu ca issariyaį¹,

vattemi vasudhāya ca.

Kilesā jhāpitā mayhaį¹,

bhavā sabbe samūhatā;

Tisso vijjā anuppattā,

kataį¹ buddhassa sāsanaį¹.

Ito dvesaį¹­į¹­hikappamhi,

tayo āsiį¹su khattiyā;

Ekāpassitanāmā te,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā ālambaį¹‡adāyako thero imā gāthāyo abhāsitthāti.

Ālambaį¹‡adāyakattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext