From:

PreviousNext

Therāpadāna

Ālambaį¹‡adāyakavagga

Ajinadāyakattheraapadāna

ā€œEkattiį¹se ito kappe,

gaį¹‡asatthārako ahaį¹;

Addasaį¹ virajaį¹ buddhaį¹,

āhutÄ«naį¹ paį¹­iggahaį¹.

Cammakhaį¹‡įøaį¹ mayā dinnaį¹,

sikhino lokabandhuno;

Tena kammena dvipadinda,

lokajeį¹­į¹­ha narāsabha.

Sampattiį¹ anubhotvāna,

kilese jhāpayiį¹ ahaį¹;

Dhāremi antimaį¹ dehaį¹,

sammāsambuddhasāsane.

Ekattiį¹se ito kappe,

ajinaį¹ yaį¹ adāsahaį¹;

Duggatiį¹ nābhijānāmi,

ajinassa idaį¹ phalaį¹.

Ito paƱcamake kappe,

rājā āsiį¹ sudāyako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā ajinadāyako thero imā gāthāyo abhāsitthāti.

Ajinadāyakattherassāpadānaį¹ dutiyaį¹.
PreviousNext