From:

PreviousNext

Therāpadāna

Ālambaį¹‡adāyakavagga

3 Dverataniyattheraapadāna

ā€œMigaluddo pure āsiį¹,

araƱƱe kānane ahaį¹;

Addasaį¹ virajaį¹ buddhaį¹,

āhutÄ«naį¹ paį¹­iggahaį¹.

Maį¹sapesi mayā dinnā,

vipassissa mahesino;

Sadevakasmiį¹ lokasmiį¹,

issaraį¹ kārayāmahaį¹.

Iminā maį¹sadānena,

ratanaį¹ nibbattate mama;

Duveme ratanā loke,

diį¹­į¹­hadhammassa pattiyā.

Tehaį¹ sabbe anubhomi,

maį¹sadānassa sattiyā;

GattaƱca mudukaį¹ mayhaį¹,

paƱƱā nipuį¹‡avedanÄ«.

Ekanavutito kappe,

yaį¹ maį¹samadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

maį¹sadānassidaį¹ phalaį¹.

Ito catutthake kappe,

eko āsiį¹ janādhipo;

Mahārohitanāmo so,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā dverataniyo thero imā gāthāyo abhāsitthāti.

Dverataniyattherassāpadānaį¹ tatiyaį¹.

Dasamaį¹ bhāį¹‡avāraį¹.
PreviousNext