From:

PreviousNext

Therāpadāna

Ālambaį¹‡adāyakavagga

Ārakkhadāyakattheraapadāna

ā€œSiddhatthassa bhagavato,

vedi kārāpitā mayā;

Ārakkho ca mayā dinno,

sugatassa mahesino.

Tena kammavisesena,

na passiį¹ bhayabheravaį¹;

KuhiƱci upapannassa,

tāso mayhaį¹ na vijjati.

Catunnavutito kappe,

yaį¹ vediį¹ kārayiį¹ pure;

Duggatiį¹ nābhijānāmi,

vedikāya idaį¹ phalaį¹.

Ito chaį¹­į¹­hamhi kappamhi,

apassenasanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā ārakkhadāyako thero imā gāthāyo abhāsitthāti.

Ārakkhadāyakattherassāpadānaį¹ catutthaį¹.
PreviousNext