From:

PreviousNext

Therāpadāna

Ālambaį¹‡adāyakavagga

Sovaį¹‡į¹‡avaį¹­aį¹sakiyattheraapadāna

ā€œUyyānabhÅ«miį¹ niyyanto,

addasaį¹ lokanāyakaį¹;

Vaį¹­aį¹sakaį¹ gahetvāna,

sovaį¹‡į¹‡aį¹ sādhunimmitaį¹.

SÄ«ghaį¹ tato samāruyha,

hatthikkhandhagato ahaį¹;

Buddhassa abhiropesiį¹,

sikhino lokabandhuno.

Ekattiį¹se ito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

pupphapÅ«jāyidaį¹ phalaį¹.

Sattavīse ito kappe,

eko āsiį¹ janādhipo;

Mahāpatāpanāmena,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sovaį¹‡į¹‡avaį¹­aį¹sakiyo thero imā gāthāyo abhāsitthāti.

Sovaį¹‡į¹‡avaį¹­aį¹sakiyattherassāpadānaį¹ sattamaį¹.
PreviousNext