From:

PreviousNext

Therāpadāna

Ālambaį¹‡adāyakavagga

MiƱjavaį¹­aį¹sakiyattheraapadāna

ā€œNibbute lokanāthamhi,

sikhimhi vadataį¹ vare;

Vaį¹­aį¹sakehi ākiį¹‡į¹‡aį¹,

bodhipÅ«jaį¹ akāsahaį¹.

Ekattiį¹se ito kappe,

yaį¹ pÅ«jamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

bodhipÅ«jāyidaį¹ phalaį¹.

Ito chabbīsatikappe,

ahuį¹ meghabbhanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā miƱjavaį¹­aį¹sakiyo thero imā gāthāyo abhāsitthāti.

MiƱjavaį¹­aį¹sakiyattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext