From:

PreviousNext

Therāpadāna

Tuvaradāyakavagga

Nāgakesariyattheraapadāna

ā€œDhanuį¹ advejjhaį¹ katvāna,

vanamajjhogahiį¹ ahaį¹;

Kesaraį¹ ogataį¹ disvā,

patapattaį¹ samuį¹­į¹­hitaį¹.

Ubho hatthehi paggayha,

sire katvāna aƱjaliį¹;

Buddhassa abhiropesiį¹,

tissassa lokabandhuno.

Dvenavute ito kappe,

yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Tesattatimhi kappamhi,

satta kesaranāmakā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā nāgakesariyo thero imā gāthāyo abhāsitthāti.

Nāgakesariyattherassāpadānaį¹ dutiyaį¹.
PreviousNext