From:

PreviousNext

Therāpadāna

Tuvaradāyakavagga

Dhātupūjakattheraapadāna

ā€œNibbute lokanāthamhi,

siddhatthamhi naruttame;

Ekā dhātu mayā laddhā,

dvipadindassa tādino.

Tāhaį¹ dhātuį¹ gahetvāna,

buddhassādiccabandhuno;

PaƱcavasse paricariį¹,

tiį¹­į¹­hantaį¹va naruttamaį¹.

Catunnavutito kappe,

yaį¹ dhātuį¹ pÅ«jayiį¹ tadā;

Duggatiį¹ nābhijānāmi,

dhātupaį¹­į¹­hahane phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā dhātupÅ«jako thero imā gāthāyo abhāsitthāti.

DhātupÅ«jakattherassāpadānaį¹ sattamaį¹.
PreviousNext