From:

PreviousNext

Therāpadāna

Padumukkhipavagga

Ākāsukkhipiyattheraapadāna

ā€œSuvaį¹‡į¹‡avaį¹‡į¹‡aį¹ siddhatthaį¹,

Gacchantaį¹ antarāpaį¹‡e;

Jalajagge duve gayha,

Upāgacchiį¹ narāsabhaį¹.

EkaƱca pupphaį¹ pādesu,

buddhaseį¹­į¹­hassa nikkhipiį¹;

EkaƱca pupphaį¹ paggayha,

ākāse ukkhipiį¹ ahaį¹.

Catunnavutito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

pupphadānassidaį¹ phalaį¹.

Ito chattiį¹sakappamhi,

eko āsiį¹ mahÄ«pati;

Antalikkhakaro nāma,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā ākāsukkhipiyo thero imā gāthāyo abhāsitthāti.

Ākāsukkhipiyattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext