From:

PreviousNext

Therāpadāna

Suvaį¹‡į¹‡abibbohanavagga

AbbhaƱjanadāyakattheraapadāna

ā€œKoį¹‡įøaƱƱassa bhagavato,

vītarāgassa tādino;

Ākāsasamacittassa,

nippapaƱcassa jhāyino.

Sabbamohātivattassa,

sabbalokahitesino;

AbbhaƱjanaį¹ mayā dinnaį¹,

dvipadindassa tādino.

Aparimeyye ito kappe,

abbhaƱjanamadaį¹ tadā;

Duggatiį¹ nābhijānāmi,

abbhaƱjanassidaį¹ phalaį¹.

Ito pannarase kappe,

cirappo nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā abbhaƱjanadāyako thero imā gāthāyo abhāsitthāti.

AbbhaƱjanadāyakattherassāpadānaį¹ catutthaį¹.
PreviousNext