From:

PreviousNext

Therāpadāna

Suvaį¹‡į¹‡abibbohanavagga

10 Taraį¹‡Ä«yattheraapadāna

ā€œMahāpathamhi visame,

setu kārāpito mayā;

Taraį¹‡atthāya lokassa,

pasanno sehi pāį¹‡ibhi.

Ekanavutito kappe,

yo setu kārito mayā;

Duggatiį¹ nābhijānāmi,

setudānassidaį¹ phalaį¹.

PaƱcapaƱƱāsito kappe,

eko āsiį¹ samogadho;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā taraį¹‡Ä«yo thero imā gāthāyo abhāsitthāti.

Taraį¹‡Ä«yattherassāpadānaį¹ dasamaį¹.

Suvaį¹‡į¹‡abibbohanavaggo aį¹­į¹­havÄ«satimo.

Tassuddānaį¹

Suvaį¹‡į¹‡aį¹ tilamuį¹­į¹­hi ca,

caį¹…koį¹­abbhaƱjanaƱjalÄ«;

Potthako citamāluvā,

ekapuį¹‡įøarÄ« setunā;

Dvecattālīsa gāthāyo,

gaį¹‡itāyo vibhāvibhÄ«ti.

Ekādasamaį¹ bhāį¹‡avāraį¹.
PreviousNext