From:

PreviousNext

Therāpadāna

Paį¹‡į¹‡adāyakavagga

Paccuggamaniyattheraapadāna

ā€œSÄ«haį¹ yathā vanacaraį¹,

nisabhājāniyaį¹ yathā;

Kakudhaį¹ vilasantaį¹va,

āgacchantaį¹ narāsabhaį¹.

Siddhatthaį¹ lokapajjotaį¹,

sabbalokatikicchakaį¹;

Akāsiį¹ paccuggamanaį¹,

vippasannena cetasā.

Catunnavutito kappe,

paccuggacchiį¹ narāsabhaį¹;

Duggatiį¹ nābhijānāmi,

paccuggamane idaį¹ phalaį¹.

Sattatiį¹se ito kappe,

eko āsiį¹ janādhipo;

Saparivāroti nāmena,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā paccuggamaniyo thero imā gāthāyo abhāsitthāti.

Paccuggamaniyattherassāpadānaį¹ tatiyaį¹.
PreviousNext