From:

PreviousNext

Therāpadāna

Paį¹‡į¹‡adāyakavagga

9 Buddhupaį¹­į¹­hāyikattheraapadāna

ā€œVeį¹­ambhinÄ«ti me nāmaį¹,

pitusantaį¹ mamaį¹ tadā;

Mama hatthaį¹ gahetvāna,

upānayi mahāmuniį¹.

Imemaį¹ uddisissanti,

buddhā lokagganāyakā;

Tehaį¹ upaį¹­į¹­hiį¹ sakkaccaį¹,

pasanno sehi pāį¹‡ibhi.

Ekattiį¹se ito kappe,

buddhe upaį¹­į¹­hahiį¹ tadā;

Duggatiį¹ nābhijānāmi,

upaį¹­į¹­hānassidaį¹ phalaį¹.

Tevīsamhi ito kappe,

caturo āsu khattiyā;

Samaį¹‡upaį¹­į¹­hākā nāma,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā buddhupaį¹­į¹­hāyiko thero imā gāthāyo abhāsitthāti.

Buddhupaį¹­į¹­hāyikattherassāpadānaį¹ navamaį¹.
PreviousNext