From:

PreviousNext

Therāpadāna

Paį¹‡į¹‡adāyakavagga

10 Pubbaį¹…gamiyattheraapadāna

ā€œCullāsÄ«tisahassāni,

pabbajimha akiƱcanā;

Tesaį¹ pubbaį¹…gamo āsiį¹,

uttamatthassa pattiyā.

Sarāgā sabhavā cete,

vippasannamanāvilā;

Upaį¹­į¹­hahiį¹su sakkaccaį¹,

pasannā sehi pāį¹‡ibhi.

KhÄ«į¹‡Äsavā vantadosā,

katakiccā anāsavā;

Phariį¹su mettacittena,

sayambhū aparājitā.

Tesaį¹ upaį¹­į¹­hahitvāna,

sambuddhānaį¹ patissato;

Maraį¹‡aƱca anuppatto,

devattaƱca agamhase.

Catunnavutito kappe,

yaį¹ sÄ«lamanupālayiį¹;

Duggatiį¹ nābhijānāmi,

saƱƱamassa idaį¹ phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā pubbaį¹…gamiyo thero imā gāthāyo abhāsitthāti.

Pubbaį¹…gamiyattherassāpadānaį¹ dasamaį¹.

Paį¹‡į¹‡adāyakavaggo ekÅ«natiį¹satimo.

Tassuddānaį¹

Paį¹‡į¹‡aį¹ phalaį¹ paccuggamaį¹,

ekapupphi ca maghavā;

Upaį¹­į¹­hākāpadānaƱca,

pabbajjā buddhupaį¹­į¹­hāko;

Pubbaį¹…gamo ca gāthāyo,

aį¹­į¹­hatālÄ«sa kittitā.
PreviousNext