From:

PreviousNext

Therāpadāna

Citakapūjakavagga

Citakapūjakattheraapadāna

ā€œAjito nāma nāmena,

ahosiį¹ brāhmaį¹‡o tadā;

Āhutiį¹ yiį¹­į¹­hukāmohaį¹,

nānāpupphaį¹ samānayiį¹.

Jalantaį¹ citakaį¹ disvā,

sikhino lokabandhuno;

TaƱca pupphaį¹ samānetvā,

citake okiriį¹ ahaį¹.

Ekattiį¹se ito kappe,

yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Sattavīse ito kappe,

sattāsuį¹ manujādhipā;

Supajjalitanāmā te,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā citakapÅ«jako thero imā gāthāyo abhāsitthāti.

CitakapÅ«jakattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext