From:

PreviousNext

Therāpadāna

Citakapūjakavagga

Pupphadhārakattheraapadāna

ā€œVākacÄ«radharo āsiį¹,

ajinuttaravāsano;

AbhiƱƱā paƱca nibbattā,

candassa parimajjako.

Vipassiį¹ lokapajjotaį¹,

disvā abhigataį¹ mamaį¹;

Pāricchattakapupphāni,

dhāresiį¹ satthuno ahaį¹.

Ekanavutito kappe,

yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

dhāraį¹‡Äya idaį¹ phalaį¹.

Sattāsītimhito kappe,

eko āsiį¹ mahÄ«pati;

Samantadhāraį¹‡o nāma,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā pupphadhārako thero imā gāthāyo abhāsitthāti.

Pupphadhārakattherassāpadānaį¹ dutiyaį¹.
PreviousNext