From:

PreviousNext

Therāpadāna

Citakapūjakavagga

Chattadāyakattheraapadāna

ā€œPutto mama pabbajito,

kāsāyavasano tadā;

So ca buddhattaį¹ sampatto,

nibbuto lokapūjito.

Vicinanto sakaį¹ puttaį¹,

agamaį¹ pacchato ahaį¹;

Nibbutassa mahantassa,

citakaį¹ agamāsahaį¹.

Paggayha aƱjaliį¹ tattha,

vanditvā citakaį¹ ahaį¹;

SetacchattaƱca paggayha,

āropesiį¹ ahaį¹ tadā.

Catunnavutito kappe,

yaį¹ chattamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

chattadānassidaį¹ phalaį¹.

PaƱcavīse ito kappe,

satta āsuį¹ janādhipā;

Mahārahasanāmā te,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā chattadāyako thero imā gāthāyo abhāsitthāti.

Chattadāyakattherassāpadānaį¹ tatiyaį¹.
PreviousNext