From:

PreviousNext

Therāpadāna

Citakapūjakavagga

Gosīsanikkhepakattheraapadāna

ā€œÄ€rāmadvārā nikkhamma,

gosÄ«saį¹ santhataį¹ mayā;

Anubhomi sakaį¹ kammaį¹,

pubbakammassidaį¹ phalaį¹.

Ājāniyā vātajavā,

sindhavā sīghavāhanā;

Anubhomi sabbametaį¹,

gosÄ«sassa idaį¹ phalaį¹.

Aho kāraį¹ paramakāraį¹,

sukhette sukataį¹ mayā;

Saį¹…ghe katassa kārassa,

na aƱƱaį¹ kalamagghati.

Catunnavutito kappe,

yaį¹ sÄ«saį¹ santhariį¹ ahaį¹;

Duggatiį¹ nābhijānāmi,

santharassa idaį¹ phalaį¹.

PaƱcasattatikappamhi,

suppatiį¹­į¹­hitanāmako;

Eko āsiį¹ mahātejo,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā gosÄ«sanikkhepako thero imā gāthāyo abhāsitthāti.

GosÄ«sanikkhepakattherassāpadānaį¹ paƱcamaį¹.
PreviousNext