From:

PreviousNext

Therāpadāna

Citakapūjakavagga

7 Desakittakattheraapadāna

ā€œUpasālakanāmohaį¹,

ahosiį¹ brāhmaį¹‡o tadā;

Kānanaį¹ vanamogāįø·haį¹,

lokajeį¹­į¹­haį¹ narāsabhaį¹.

Disvāna vandiį¹ pādesu,

lokāhutipaį¹­iggahaį¹;

Pasannacittaį¹ maį¹ Ʊatvā,

buddho antaradhāyatha.

Kānanā abhinikkhamma,

buddhaseį¹­į¹­hamanussariį¹;

Taį¹ desaį¹ kittayitvāna,

kappaį¹ saggamhi modahaį¹.

Dvenavute ito kappe,

yaį¹ desamabhikittayiį¹;

Duggatiį¹ nābhijānāmi,

kittanāya idaį¹ phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā desakittako thero imā gāthāyo abhāsitthāti.

Desakittakattherassāpadānaį¹ sattamaį¹.
PreviousNext