From:

PreviousNext

Therāpadāna

Padumakesaravagga

Padumakesariyattheraapadāna

ā€œIsisaį¹…ghe ahaį¹ pubbe,

āsiį¹ mātaį¹…gavāraį¹‡o;

MahesÄ«naį¹ pasādena,

padmakesaramokiriį¹.

Paccekajinaseį¹­į¹­hesu,

dhutarāgesu tādisu;

Tesu cittaį¹ pasādetvā,

kappaį¹ saggamhi modahaį¹.

Ekanavutito kappe,

kesaraį¹ okiriį¹ tadā;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā padumakesariyo thero imā gāthāyo abhāsitthāti.

Padumakesariyattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext