From:

PreviousNext

Therāpadāna

Padumakesaravagga

DhammasaƱƱakattheraapadāna

ā€œVipassino bhagavato,

Mahābodhimaho ahu;

Rukkhaį¹­į¹­hasseva sambuddho,

Lokajeį¹­į¹­ho narāsabho.

Bhagavā tamhi samaye,

bhikkhusaį¹…ghapurakkhato;

Catusaccaį¹ pakāseti,

vācāsabhimudÄ«rayaį¹.

Saį¹…khittena ca desento,

vitthārena ca desayaį¹;

Vivaį¹­į¹­acchado sambuddho,

nibbāpesi mahājanaį¹.

Tassāhaį¹ dhammaį¹ sutvāna,

lokajeį¹­į¹­hassa tādino;

Vanditvā satthuno pāde,

pakkāmiį¹ uttarāmukho.

Ekanavutito kappe,

yaį¹ dhammamasuį¹‡iį¹ tadā;

Duggatiį¹ nābhijānāmi,

dhammasavassidaį¹ phalaį¹.

Tettiį¹samhi ito kappe,

eko āsiį¹ mahÄ«pati;

Sutavā nāma nāmena,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā dhammasaƱƱako thero imā gāthāyo abhāsitthāti.

DhammasaƱƱakattherassāpadānaį¹ catutthaį¹.
PreviousNext