From:

PreviousNext

Therāpadāna

Padumakesaravagga

6 Sampasādakattheraapadāna

ā€œā€˜Namo te buddha vÄ«ratthu,

vippamuttosi sabbadhi;

Byasanamhi anuppatto,

tassa me saraį¹‡aį¹ bhavaā€™.

Siddhattho tassa byākāsi,

loke appaį¹­ipuggalo;

ā€˜Mahodadhisamo saį¹…gho,

appameyyo anuttaro.

Tattha tvaį¹ viraje khette,

anantaphaladāyake;

Saį¹…ghe cittaį¹ pasādetvā,

subÄ«jaį¹ vāpa ropayaā€™.

Idaį¹ vatvāna sabbaĆ±Ć±Å«,

lokajeį¹­į¹­ho narāsabho;

Mameva anusāsitvā,

vehāsaį¹ nabhamuggami.

Aciraį¹ gatamattamhi,

sabbaƱƱumhi narāsabhe;

Maraį¹‡aį¹ samanuppatto,

tusitaį¹ upapajjahaį¹.

Tadāhaį¹ viraje khette,

anantaphaladāyake;

Saį¹…ghe cittaį¹ pasādetvā,

kappaį¹ saggamhi modahaį¹.

Catunnavutito kappe,

pasādamalabhiį¹ tadā;

Duggatiį¹ nābhijānāmi,

pasādassa idaį¹ phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sampasādako thero imā gāthāyo abhāsitthāti.

Sampasādakattherassāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext