From:
TherÄpadÄna
ÄrakkhadÄyakavagga
BhojanadÄyakattheraapadÄna
āSujÄto sÄlalaį¹į¹hÄ«va,
sobhaƱjanamivuggato;
Indalaį¹į¹hirivÄkÄse,
virocati sadÄ jino.
Tassa devÄtidevassa,
vessabhussa mahesino;
AdÄsi bhojanamahaį¹,
vippasannena cetasÄ.
Taį¹ me buddho anumodi,
sayambhÅ« aparÄjito;
Bhave nibbattamÄnamhi,
phalaį¹ nibbattatÅ« tava.
Ekattiį¹se ito kappe,
yaį¹ dÄnamadadiį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
bhojanassa idaį¹ phalaį¹.
PaƱcavīse ito kappe,
eko Äsiį¹ amittako;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ bhojanadÄyako thero imÄ gÄthÄyo abhÄsitthÄti.
BhojanadÄyakattherassÄpadÄnaį¹ dutiyaį¹.