From:

PreviousNext

Therāpadāna

Ārakkhadāyakavagga

Bhojanadāyakattheraapadāna

ā€œSujāto sālalaį¹­į¹­hÄ«va,

sobhaƱjanamivuggato;

Indalaį¹­į¹­hirivākāse,

virocati sadā jino.

Tassa devātidevassa,

vessabhussa mahesino;

Adāsi bhojanamahaį¹,

vippasannena cetasā.

Taį¹ me buddho anumodi,

sayambhū aparājito;

Bhave nibbattamānamhi,

phalaį¹ nibbattatÅ« tava.

Ekattiį¹se ito kappe,

yaį¹ dānamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

bhojanassa idaį¹ phalaį¹.

PaƱcavīse ito kappe,

eko āsiį¹ amittako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā bhojanadāyako thero imā gāthāyo abhāsitthāti.

Bhojanadāyakattherassāpadānaį¹ dutiyaį¹.
PreviousNext