From:

PreviousNext

Therāpadāna

Ārakkhadāyakavagga

Sattapadumiyattheraapadāna

ā€œNadÄ«kÅ«le vasāmahaį¹,

nesādo nāma brāhmaį¹‡o;

Satapattehi pupphehi,

sammajjitvāna assamaį¹.

Suvaį¹‡į¹‡avaį¹‡į¹‡aį¹ sambuddhaį¹,

Siddhatthaį¹ lokanāyakaį¹;

Disvā nabhena gacchantaį¹,

Hāso me udapajjatha.

Paccuggantvāna sambuddhaį¹,

lokajeį¹­į¹­haį¹ narāsabhaį¹;

Assamaį¹ atināmetvā,

jalajaggehi okiriį¹.

Catunnavutito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Ito te sattame kappe,

caturo pādapāvarā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sattapadumiyo thero imā gāthāyo abhāsitthāti.

Sattapadumiyattherassāpadānaį¹ catutthaį¹.
PreviousNext