From:

PreviousNext

Therāpadāna

Ārakkhadāyakavagga

Pupphāsanadāyakattheraapadāna

ā€œSuvaį¹‡į¹‡avaį¹‡į¹‡aį¹ sambuddhaį¹,

PÄ«taraį¹siį¹va bhāį¹‡umaį¹;

AvidÅ«rena gacchantaį¹,

Siddhatthaį¹ aparājitaį¹.

Tassa paccuggamitvāna,

pavesetvāna assamaį¹;

Pupphāsanaį¹ mayā dinnaį¹,

vippasannena cetasā.

AƱjaliį¹ paggahetvāna,

vedajāto tadā ahaį¹;

Buddhe cittaį¹ pasādetvā,

taį¹ kammaį¹ pariį¹‡Ämayiį¹.

Yaį¹ me atthi kataį¹ puƱƱaį¹,

sayambhumhaparājite;

Sabbena tena kusalena,

vimalo homi sāsane.

Catunnavutito kappe,

pupphāsanamadaį¹ tadā;

Duggatiį¹ nābhijānāmi,

pupphāsanassidaį¹ phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā pupphāsanadāyako thero imā gāthāyo abhāsitthāti.

Pupphāsanadāyakattherassāpadānaį¹ paƱcamaį¹.
PreviousNext