From:

PreviousNext

Therāpadāna

Ārakkhadāyakavagga

Tiraį¹siyattheraapadāna

ā€œKesariį¹ abhijātaį¹va,

aggikkhandhaį¹va pabbate;

Obhāsentaį¹ disā sabbā,

siddhatthaį¹ pabbatantare.

SÅ«riyassa ca ālokaį¹,

candālokaį¹ tatheva ca;

BuddhālokaƱca disvāna,

vitti me udapajjatha.

Tayo āloke disvāna,

sambuddhaį¹ sāvakuttamaį¹;

Ekaį¹saį¹ ajinaį¹ katvā,

santhaviį¹ lokanāyakaį¹.

Tayo hi ālokakarā,

loke lokatamonudā;

Cando ca sūriyo cāpi,

buddho ca lokanāyako.

Opammaį¹ upadassetvā,

kittito me mahāmuni;

Buddhassa vaį¹‡į¹‡aį¹ kittetvā,

kappaį¹ saggamhi modahaį¹.

Catunnavutito kappe,

yaį¹ buddhamabhikittayiį¹;

Duggatiį¹ nābhijānāmi,

kittanāya idaį¹ phalaį¹.

Ekasaį¹­į¹­himhito kappe,

eko Ʊāį¹‡adharo ahu;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā tiraį¹siyo thero imā gāthāyo abhāsitthāti.

Tiraį¹siyattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext