From:
TherÄpadÄna
ÄrakkhadÄyakavagga
Tiraį¹siyattheraapadÄna
āKesariį¹ abhijÄtaį¹va,
aggikkhandhaį¹va pabbate;
ObhÄsentaį¹ disÄ sabbÄ,
siddhatthaį¹ pabbatantare.
SÅ«riyassa ca Älokaį¹,
candÄlokaį¹ tatheva ca;
BuddhÄlokaƱca disvÄna,
vitti me udapajjatha.
Tayo Äloke disvÄna,
sambuddhaį¹ sÄvakuttamaį¹;
Ekaį¹saį¹ ajinaį¹ katvÄ,
santhaviį¹ lokanÄyakaį¹.
Tayo hi ÄlokakarÄ,
loke lokatamonudÄ;
Cando ca sÅ«riyo cÄpi,
buddho ca lokanÄyako.
Opammaį¹ upadassetvÄ,
kittito me mahÄmuni;
Buddhassa vaį¹į¹aį¹ kittetvÄ,
kappaį¹ saggamhi modahaį¹.
Catunnavutito kappe,
yaį¹ buddhamabhikittayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
kittanÄya idaį¹ phalaį¹.
Ekasaį¹į¹himhito kappe,
eko ƱÄį¹adharo ahu;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ tiraį¹siyo thero imÄ gÄthÄyo abhÄsitthÄti.
Tiraį¹siyattherassÄpadÄnaį¹ aį¹į¹hamaį¹.